B 114-4 Gautamīyatantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 114/4
Title: Gautamīyatantra
Dimensions: 37 x 7 cm x 36 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra; Veda
Date:
Acc No.: NAK 1/24
Remarks: = A 301/4
Reel No. B 114-4 Inventory No.: New
Title Gautamīyatantra
Remarks
Subject Vaiṣṇava Tantra
Language Sanskrit
Reference SSP, p.42a, no. 1818
Manuscript Details
Script Newari
Material paper
State complete
Size 37.0 x 7.0 cm
Folios 36
Lines per Folio 7
Foliation figures in the middle right-hand margin with word śrī
Place of Deposit NAK
Accession No. 1/24
Manuscript Features
Text is available up to nearly the end of the 7th chapter.
Excerpts
«Begining:»
❖ śrīgurubhyo namaḥ ||
prātaḥkṛtyaṃ vidhāya yathāvan nadyādau snātvāsana(!) upaviśya bhūtaśuddhiprāṇāyāmanyāsajālaṃ vidhāya śālagrāmādipīṭhe ⟪vyā⟫ [[ā]]dhāraśaktyādipīṭhapūjāṃ kṛtvā ṣṭadaleṣu pīṭhaśaktir yajet ||
oṃ vimalāyai namaḥ || oṃ utkarṣiṇyai 2 || oṃ jñānāyai 2 || oṃ kriyāyai 2 || oṃ yogāyai 2 || oṃ prabhavyai 2 || oṃ satyāyai 2 || īśānāyai 2 || madhye anugrahāyai 2 || oṃ namo bhagavate viṣṇave sarvabhūtātmane vāsudevāya sarvvātmasaṃyogapadmapīṭhātmane namaḥ || (fol. 1r1–3)
End
si(‥) yad aṃśaṃ śālyannaṃ saguḍaṃ madhunā yutaṃ |
dadhidugdhaghṛtopetaṃ kadalyādiphalānvitaṃ || 110 ||
ānīya te purato yaṃ bījaṃ naiva niḥkṣipet |
astramantreṇavidhivad dhenumudrā[ṃ] pradarśayet || 111 ||
caṃdrabījam ambusaṃsthaṃ caturddaśasvarānvitaṃ |
nādabindusamāyuktaṃ bījaṃ tad amṛtātmakaṃ || 112 ||
namaḥ parāya saṃprocya aniruddhāya vadet punaḥ |<ref name="ftn1">Unmetrical</ref>
naivedyaṃ kalpa(fol.36r7–35v1)
«Sub-colophon:»
iti śrīgautamīye mahātantre dīkṣāprāraṃbhakathanaṃ nāma paṃcamo dhyāya || ❁ || (fol. 25v2)
iti śrīgautamīye mahātantre bhūtaśuddhyādividhānaṃ nāma ṣaṣṭho dhyāya || ❁ || (fol. 29r6–7)
Microfilm Details
Reel No. B 114/04
Date of Filming not indicated
Exposures 39
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 28-05-2009
Bibliography
<references/>