B 114-4 Gautamīyatantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 114/4
Title: Gautamīyatantra
Dimensions: 37 x 7 cm x 36 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra; Veda
Date:
Acc No.: NAK 1/24
Remarks: = A 301/4


Reel No. B 114-4 Inventory No.: New

Title Gautamīyatantra

Remarks

Subject Vaiṣṇava Tantra

Language Sanskrit

Reference SSP, p.42a, no. 1818

Manuscript Details

Script Newari

Material paper

State complete

Size 37.0 x 7.0 cm

Folios 36

Lines per Folio 7

Foliation figures in the middle right-hand margin with word śrī

Place of Deposit NAK

Accession No. 1/24

Manuscript Features

Text is available up to nearly the end of the 7th chapter.

Excerpts

«Begining:»

❖ śrīgurubhyo namaḥ ||

prātaḥkṛtyaṃ vidhāya yathāvan nadyādau snātvāsana(!) upaviśya bhūtaśuddhiprāṇāyāmanyāsajālaṃ vidhāya śālagrāmādipīṭhe ⟪vyā⟫ [[ā]]dhāraśaktyādipīṭhapūjāṃ kṛtvā ṣṭadaleṣu pīṭhaśaktir yajet ||

oṃ vimalāyai namaḥ || oṃ utkarṣiṇyai 2 || oṃ jñānāyai 2 || oṃ kriyāyai 2 || oṃ yogāyai 2 || oṃ prabhavyai 2 || oṃ satyāyai 2 || īśānāyai 2 || madhye anugrahāyai 2 || oṃ namo bhagavate viṣṇave sarvabhūtātmane vāsudevāya sarvvātmasaṃyogapadmapīṭhātmane namaḥ || (fol. 1r1–3)

End

si(‥) yad aṃśaṃ śālyannaṃ saguḍaṃ madhunā yutaṃ |

dadhidugdhaghṛtopetaṃ kadalyādiphalānvitaṃ || 110 ||

ānīya te purato yaṃ bījaṃ naiva niḥkṣipet |

astramantreṇavidhivad dhenumudrā[ṃ] pradarśayet || 111 ||

caṃdrabījam ambusaṃsthaṃ caturddaśasvarānvitaṃ |

nādabindusamāyuktaṃ bījaṃ tad amṛtātmakaṃ || 112 ||

namaḥ parāya saṃprocya aniruddhāya vadet punaḥ |<ref name="ftn1">Unmetrical</ref>

naivedyaṃ kalpa(fol.36r7–35v1)

«Sub-colophon:»

iti śrīgautamīye mahātantre dīkṣāprāraṃbhakathanaṃ nāma paṃcamo dhyāya || ❁ || (fol. 25v2)

iti śrīgautamīye mahātantre bhūtaśuddhyādividhānaṃ nāma ṣaṣṭho dhyāya || ❁ || (fol. 29r6–7)

Microfilm Details

Reel No. B 114/04

Date of Filming not indicated

Exposures 39

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 28-05-2009

Bibliography


<references/>